Bhaja Govinda Stotram

Bhaja Govinda Stotram

Compiled by Smt Hira Duvvuri

Day 1 – July 17, 2017
Day 2 – July 18, 2017
Day 3 – July 19, 2017
Day 4 – July 20, 2017
Day 5 – July 21, 2017
Day 6 – July 22, 2017
Day 7 – July 23, 2017

Bhaja Govinda Stotram

sloka 1
bhajagovindam bhajagovindam
govindam bhaja moodhamathe
samprapte sannihite kaale
nahi nahi rakshati dukrinkarane

sloka 2
moodha jaheehi dhanaagamatrishnaam
kuru sadbuddhim manasi vitrishnaam
yallabhase nijakarmopaattam
vittam tena vinodaya chittam

sloka 3
naaree sthanabhara naabheedesam
drishtvaa maa gaa mohaavesam
etan maamsavasaadi vikaaram
manasi vichintaya vaaram vaaram

sloka 4
nalineedalagata jalamatitaralam
tadvajjeevitamatisaya chapalam
viddhi vyaadhyabhimaanagrastam
lokam sokahatam cha samastam

sloka 5
yaavadvittopaarjana saktah
taavannijaparivaaro raktah
paschaajeevati jarjjaradehe
vaartaam kopi na prichchati gehe
sloka 6
yavatpavano nivasati dehe
taavatprichchati kusalam gehe
gatavati vaayau dehaapaaye
bhaaryaa bibhyati tasminkaaye

sloka 7
baalastaavat kreedaa saktah
tarunastaavat taruneesaktah
vriddhastaavat chintaasakatah
pare brahmani kopi na saktah

sloka 8
kaa te kaantaa kaste putrah
samsaaroyamateeva vichitrah
kasya tvam kah kuta aayaatah
tattvam chintaya tadiha bhraatah

sloka 9
satsangatve nissangatvam
nissangatve nirmohatvam
nirmohatve nischalatattvam
nischalatattve jeevanmuktih

sloka 10
vayasi gate kah kaamavikaarah
sushke neere kah kaasaarah
ksheene vitte kah parivaaro
gyaate tattve kah samsaarah


sloka 11
maa kuru dhanajanayauvanagarvam
harati nimeshaatkaalah sarvam
maayaamayamidamakhilam hitvaa
brahmapadam tvam pravisa viditvaa

sloka 12
dinayaminyau saayam praatah
sisiravasantau punaraayaatah
kaalah kreedati gachchhatyaayuh
tadapi na munchatyaasaavaayuh

sloka 13
kaa te kaantaa dhanagatachintaa
vaatula kim tava naasti niyantaa
trijagati sajjanasangatirekaa
bhawati bhavaarnavatarane naukaa

sloka 14
jatilo mundee lunchhitakesah
kaashaayaambara bahukritaveshah
pasyannapi cha na pasyati moodho
hyudaranimittam bahukritaveshah

sloka 15
angam galitam palitam mundam
dasanaviheenam jaatam tundam
vriddho yaati griheetvaa dandam
tadapi na munchatyaasaapindam


sloka 16
agre vahnih prishthe bhaanuh
raatrau chubukasamarpitajaanuh
karatalabhikshastarutalavaasah
tadapi na munchatyaasaapaasah

sloka 17
kurute gangasaagaragamanam
vrataparipaalanamathavaa daanam
gyaanaviheenah sarvamatena
bhajati na muktim janmasatena

sloka 18
suramandiratarumoolanivaasah
sayyaa bhootalamajinam vaasah
sarvaparigraha bhogatyaagah
kasya sukham na karoti viraagah

sloka 19
yogarato vaa bhogarato vaa
sangarato vaa sangaviheenah
yasya brahmani ramate chittam
nandati nandati nandatyeva

sloka 20
bhagavadgeetaa kinchidadheetaa
gangaajalalavakanikaa peetaa
sakridapi yena muraarisamarchaa
kriyate tasya yamena na charchaa


sloka 21
punarapi jananam punarapi maranam
punarapi jananeejathare sayanam
iha samsaare bahudustaare
kripayapaare paahi murare

sloka 22
rathyaacharpata virachitakanthah
punyaapunyavivarjitapanthah
yogee yoganiyojitachitto
ramate baalonmattavadev

sloka 23
kastvam ko’ham kuta aayaatah
kaa me jananee ko me taatah
iti paribhaavaya sarvamasaaram
visvam tyaktvaa svapnavichaaram

sloka 24
tvayi mayi chaanyatraiko vishnuh
vyartham kupyasi mayyasahishnuh
bhava samachittah sarvatra tvam
vaanchhasyachiraadyaadi vishnutvam

sloka 25
satrau mitre putre bandhau
maa kuru yatnam vigrahasandhau
sarvasminnapi pasyaatmaanam
sarvatrotsrija bhedaagynaanam


sloka 26
kaamam krodham lobham moham
tyaktvaa(a)tmaanam pasyati so’ham
aatmagyaana viheenaa moodhaah
te pachyante narakanigoodhaah

sloka 27
geyam geetaanaamasahasram
dhyeyam sreepatiroopamajasram
neyam sajjanasange chittam
deyam deenajanaaya cha vittam

sloka 28
sukhatah kriyate raamaabhogah
paschaaddhanta sareere rogah
yadyapi loke maranam saranam
tadapi na munchati paapaacharanam

sloka 29
arthamanartham bhaavaya nityam
naasti tatah sukhalesah satyam
putraadapi dhanabhaajaam bheetih
sarvatraishaa vihitaa reetih

sloka 30
praanaayaamam pratyaahaaram
nityaanityavivekavichaaram
jaapyasameta samaadhividhaanam
kurvavadhaanam mahadavadhaanam

sloka 31
gurucharanaambuja nirbharabhaktah
samsaaraadachiraadbhava muktah
sendriyamaanasaniyamaadevam
drakshyasi nijahridayastham devam

extra slokas
moodhah kashchana vaiyaakarano
dukrinkaranaadhyayana dhurinah
sreemachchamkara bhagavachchisyai
bodhita aasichchodhita karanah

… bhaja govindam, bhaja govindam

bhaja govindam bhaja govindam
govindam bhaja moodhamate
naama smaranaa danya mupaayam
nahi pasyaamo bhavatarane

… bhaja govndam, bhaja govindam

Comments are closed.